
જો તમે ભગવાન શિવના આશીર્વાદ (સોમવાર પૂજા નિયમ) મેળવવા માંગતા હો, તો “લિંગાષ્ટકમ સ્તોત્ર” નો પાઠ કરો. આ સાથે, યોગ્ય રીતે પૂજા કરો, તો ચાલો અહીં આપેલી મુખ્ય બાબતો જાણીએ.
ભગવાન શિવની પૂજા કરવાની પદ્ધતિ
- પૂજા શરૂ કરતા પહેલા, ભગવાન શિવનું ધ્યાન કરો અને પૂજા કરવાનો સંકલ્પ કરો.
- સૌપ્રથમ શિવલિંગ પર પાણી અર્પણ કરો.
- પછી પંચામૃતથી અભિષેક કરો.
- ‘ૐ નમઃ શિવાય’ મંત્રનો જાપ કરો.
- શિવલિંગ પર સફેદ ચંદનનો લેપ લગાવો.
- બિલ્વ પત્ર, ધતુરા, ભાંગ, શમી પત્ર અને ફૂલો અર્પણ કરો.
- ધૂપ અને દીવો પ્રગટાવો.
- આ પછી, લિંગાષ્ટકમ સ્તોત્રનો પાઠ કરો.
- છેલ્લે, આરતી કરો.
- આમ કરવાથી, તમને શિવની કૃપા સાથે ઇચ્છિત આશીર્વાદ પણ મળે છે.
॥લિંગાષ્ટકમ સ્તોત્ર (શિવ લિંગાષ્ટકમ સ્તોત્ર) ॥
ब्रह्ममुरारिसुरार्चितलिङ्गं निर्मलभासितशोभितलिङ्गम् ।
जन्मजदुःखविनाशकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥१॥
देवमुनिप्रवरार्चितलिङ्गं कामदहं करुणाकरलिङ्गम् ।
रावणदर्पविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥२॥
सर्वसुगन्धिसुलेपितलिङ्गं बुद्धिविवर्धनकारणलिङ्गम् ।
सिद्धसुरासुरवन्दितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥३॥
कनकमहामणिभूषितलिङ्गं फणिपतिवेष्टितशोभितलिङ्गम् ।
दक्षसुयज्ञविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥४॥
कुङ्कुमचन्दनलेपितलिङ्गं पङ्कजहारसुशोभितलिङ्गम् ।
सञ्चितपापविनाशनलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥५॥
देवगणार्चितसेवितलिङ्गं भावैर्भक्तिभिरेव च लिङ्गम् ।
दिनकरकोटिप्रभाकरलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥६॥
अष्टदलोपरिवेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् ।
अष्टदरिद्रविनाशितलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥७॥
सुरगुरुसुरवरपूजितलिङ्गं सुरवनपुष्पसदार्चितलिङ्गम् ।
परात्परं परमात्मकलिङ्गं तत् प्रणमामि सदाशिवलिङ्गम् ॥८॥
लिङ्गाष्टकमिदं पुण्यं यः पठेत् शिवसन्निधौ।
शिवलोकमवाप्नोति शिवेन सह मोदते॥
॥ श्रीशिवपञ्चाक्षरस्तोत्रम् ॥
नागेन्द्रहाराय त्रिलोचनाय,
भस्माङ्गरागाय महेश्वराय ।
नित्याय शुद्धाय दिगम्बराय,
तस्मै न काराय नमः शिवाय ॥॥
मन्दाकिनी सलिलचन्दन चर्चिताय,
नन्दीश्वर प्रमथनाथ महेश्वराय ।
मन्दारपुष्प बहुपुष्प सुपूजिताय,
तस्मै म काराय नमः शिवाय ॥॥
शिवाय गौरीवदनाब्जवृन्द,
सूर्याय दक्षाध्वरनाशकाय ।
श्रीनीलकण्ठाय वृषध्वजाय,
तस्मै शि काराय नमः शिवाय ॥॥
वसिष्ठकुम्भोद्भवगौतमार्य,
मुनीन्द्रदेवार्चितशेखराय।
चन्द्रार्क वैश्वानरलोचनाय,
तस्मै व काराय नमः शिवाय ॥॥
यक्षस्वरूपाय जटाधराय,
पिनाकहस्ताय सनातनाय ।
दिव्याय देवाय दिगम्बराय,
तस्मै य काराय नमः शिवाय ॥॥
पञ्चाक्षरमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
शिवलोकमवाप्नोति शिवेन सह मोदते ॥
